सुबन्तावली ?विप्रसमागम

Roma

पुमान्एकद्विबहु
प्रथमाविप्रसमागमः विप्रसमागमौ विप्रसमागमाः
सम्बोधनम्विप्रसमागम विप्रसमागमौ विप्रसमागमाः
द्वितीयाविप्रसमागमम् विप्रसमागमौ विप्रसमागमान्
तृतीयाविप्रसमागमेन विप्रसमागमाभ्याम् विप्रसमागमैः विप्रसमागमेभिः
चतुर्थीविप्रसमागमाय विप्रसमागमाभ्याम् विप्रसमागमेभ्यः
पञ्चमीविप्रसमागमात् विप्रसमागमाभ्याम् विप्रसमागमेभ्यः
षष्ठीविप्रसमागमस्य विप्रसमागमयोः विप्रसमागमानाम्
सप्तमीविप्रसमागमे विप्रसमागमयोः विप्रसमागमेषु

समास विप्रसमागम

अव्यय ॰विप्रसमागमम् ॰विप्रसमागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria