Declension table of vipramāthin

Deva

NeuterSingularDualPlural
Nominativevipramāthi vipramāthinī vipramāthīni
Vocativevipramāthin vipramāthi vipramāthinī vipramāthīni
Accusativevipramāthi vipramāthinī vipramāthīni
Instrumentalvipramāthinā vipramāthibhyām vipramāthibhiḥ
Dativevipramāthine vipramāthibhyām vipramāthibhyaḥ
Ablativevipramāthinaḥ vipramāthibhyām vipramāthibhyaḥ
Genitivevipramāthinaḥ vipramāthinoḥ vipramāthinām
Locativevipramāthini vipramāthinoḥ vipramāthiṣu

Compound vipramāthi -

Adverb -vipramāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria