Declension table of vipralambhaśṛṅgāra

Deva

MasculineSingularDualPlural
Nominativevipralambhaśṛṅgāraḥ vipralambhaśṛṅgārau vipralambhaśṛṅgārāḥ
Vocativevipralambhaśṛṅgāra vipralambhaśṛṅgārau vipralambhaśṛṅgārāḥ
Accusativevipralambhaśṛṅgāram vipralambhaśṛṅgārau vipralambhaśṛṅgārān
Instrumentalvipralambhaśṛṅgāreṇa vipralambhaśṛṅgārābhyām vipralambhaśṛṅgāraiḥ
Dativevipralambhaśṛṅgārāya vipralambhaśṛṅgārābhyām vipralambhaśṛṅgārebhyaḥ
Ablativevipralambhaśṛṅgārāt vipralambhaśṛṅgārābhyām vipralambhaśṛṅgārebhyaḥ
Genitivevipralambhaśṛṅgārasya vipralambhaśṛṅgārayoḥ vipralambhaśṛṅgārāṇām
Locativevipralambhaśṛṅgāre vipralambhaśṛṅgārayoḥ vipralambhaśṛṅgāreṣu

Compound vipralambhaśṛṅgāra -

Adverb -vipralambhaśṛṅgāram -vipralambhaśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria