Declension table of viprakīrṇa

Deva

MasculineSingularDualPlural
Nominativeviprakīrṇaḥ viprakīrṇau viprakīrṇāḥ
Vocativeviprakīrṇa viprakīrṇau viprakīrṇāḥ
Accusativeviprakīrṇam viprakīrṇau viprakīrṇān
Instrumentalviprakīrṇena viprakīrṇābhyām viprakīrṇaiḥ viprakīrṇebhiḥ
Dativeviprakīrṇāya viprakīrṇābhyām viprakīrṇebhyaḥ
Ablativeviprakīrṇāt viprakīrṇābhyām viprakīrṇebhyaḥ
Genitiveviprakīrṇasya viprakīrṇayoḥ viprakīrṇānām
Locativeviprakīrṇe viprakīrṇayoḥ viprakīrṇeṣu

Compound viprakīrṇa -

Adverb -viprakīrṇam -viprakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria