Declension table of viprakarṣa

Deva

MasculineSingularDualPlural
Nominativeviprakarṣaḥ viprakarṣau viprakarṣāḥ
Vocativeviprakarṣa viprakarṣau viprakarṣāḥ
Accusativeviprakarṣam viprakarṣau viprakarṣān
Instrumentalviprakarṣeṇa viprakarṣābhyām viprakarṣaiḥ viprakarṣebhiḥ
Dativeviprakarṣāya viprakarṣābhyām viprakarṣebhyaḥ
Ablativeviprakarṣāt viprakarṣābhyām viprakarṣebhyaḥ
Genitiveviprakarṣasya viprakarṣayoḥ viprakarṣāṇām
Locativeviprakarṣe viprakarṣayoḥ viprakarṣeṣu

Compound viprakarṣa -

Adverb -viprakarṣam -viprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria