Declension table of viprakṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeviprakṛṣṭārthaḥ viprakṛṣṭārthau viprakṛṣṭārthāḥ
Vocativeviprakṛṣṭārtha viprakṛṣṭārthau viprakṛṣṭārthāḥ
Accusativeviprakṛṣṭārtham viprakṛṣṭārthau viprakṛṣṭārthān
Instrumentalviprakṛṣṭārthena viprakṛṣṭārthābhyām viprakṛṣṭārthaiḥ viprakṛṣṭārthebhiḥ
Dativeviprakṛṣṭārthāya viprakṛṣṭārthābhyām viprakṛṣṭārthebhyaḥ
Ablativeviprakṛṣṭārthāt viprakṛṣṭārthābhyām viprakṛṣṭārthebhyaḥ
Genitiveviprakṛṣṭārthasya viprakṛṣṭārthayoḥ viprakṛṣṭārthānām
Locativeviprakṛṣṭārthe viprakṛṣṭārthayoḥ viprakṛṣṭārtheṣu

Compound viprakṛṣṭārtha -

Adverb -viprakṛṣṭārtham -viprakṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria