Declension table of viprakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeviprakṛṣṭam viprakṛṣṭe viprakṛṣṭāni
Vocativeviprakṛṣṭa viprakṛṣṭe viprakṛṣṭāni
Accusativeviprakṛṣṭam viprakṛṣṭe viprakṛṣṭāni
Instrumentalviprakṛṣṭena viprakṛṣṭābhyām viprakṛṣṭaiḥ
Dativeviprakṛṣṭāya viprakṛṣṭābhyām viprakṛṣṭebhyaḥ
Ablativeviprakṛṣṭāt viprakṛṣṭābhyām viprakṛṣṭebhyaḥ
Genitiveviprakṛṣṭasya viprakṛṣṭayoḥ viprakṛṣṭānām
Locativeviprakṛṣṭe viprakṛṣṭayoḥ viprakṛṣṭeṣu

Compound viprakṛṣṭa -

Adverb -viprakṛṣṭam -viprakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria