Declension table of vipragarbha

Deva

MasculineSingularDualPlural
Nominativevipragarbhaḥ vipragarbhau vipragarbhāḥ
Vocativevipragarbha vipragarbhau vipragarbhāḥ
Accusativevipragarbham vipragarbhau vipragarbhān
Instrumentalvipragarbheṇa vipragarbhābhyām vipragarbhaiḥ vipragarbhebhiḥ
Dativevipragarbhāya vipragarbhābhyām vipragarbhebhyaḥ
Ablativevipragarbhāt vipragarbhābhyām vipragarbhebhyaḥ
Genitivevipragarbhasya vipragarbhayoḥ vipragarbhāṇām
Locativevipragarbhe vipragarbhayoḥ vipragarbheṣu

Compound vipragarbha -

Adverb -vipragarbham -vipragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria