Declension table of vipradāsa

Deva

MasculineSingularDualPlural
Nominativevipradāsaḥ vipradāsau vipradāsāḥ
Vocativevipradāsa vipradāsau vipradāsāḥ
Accusativevipradāsam vipradāsau vipradāsān
Instrumentalvipradāsena vipradāsābhyām vipradāsaiḥ
Dativevipradāsāya vipradāsābhyām vipradāsebhyaḥ
Ablativevipradāsāt vipradāsābhyām vipradāsebhyaḥ
Genitivevipradāsasya vipradāsayoḥ vipradāsānām
Locativevipradāse vipradāsayoḥ vipradāseṣu

Compound vipradāsa -

Adverb -vipradāsam -vipradāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria