सुबन्तावली विप्रचित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रचित्तिः विप्रचित्ती विप्रचित्तयः
सम्बोधनम्विप्रचित्ते विप्रचित्ती विप्रचित्तयः
द्वितीयाविप्रचित्तिम् विप्रचित्ती विप्रचित्तीः
तृतीयाविप्रचित्त्या विप्रचित्तिभ्याम् विप्रचित्तिभिः
चतुर्थीविप्रचित्त्यै विप्रचित्तये विप्रचित्तिभ्याम् विप्रचित्तिभ्यः
पञ्चमीविप्रचित्त्याः विप्रचित्तेः विप्रचित्तिभ्याम् विप्रचित्तिभ्यः
षष्ठीविप्रचित्त्याः विप्रचित्तेः विप्रचित्त्योः विप्रचित्तीनाम्
सप्तमीविप्रचित्त्याम् विप्रचित्तौ विप्रचित्त्योः विप्रचित्तिषु

समास विप्रचित्ति

अव्यय ॰विप्रचित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria