Declension table of viplāvita

Deva

NeuterSingularDualPlural
Nominativeviplāvitam viplāvite viplāvitāni
Vocativeviplāvita viplāvite viplāvitāni
Accusativeviplāvitam viplāvite viplāvitāni
Instrumentalviplāvitena viplāvitābhyām viplāvitaiḥ
Dativeviplāvitāya viplāvitābhyām viplāvitebhyaḥ
Ablativeviplāvitāt viplāvitābhyām viplāvitebhyaḥ
Genitiveviplāvitasya viplāvitayoḥ viplāvitānām
Locativeviplāvite viplāvitayoḥ viplāviteṣu

Compound viplāvita -

Adverb -viplāvitam -viplāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria