Declension table of ?vipathagati

Deva

FeminineSingularDualPlural
Nominativevipathagatiḥ vipathagatī vipathagatayaḥ
Vocativevipathagate vipathagatī vipathagatayaḥ
Accusativevipathagatim vipathagatī vipathagatīḥ
Instrumentalvipathagatyā vipathagatibhyām vipathagatibhiḥ
Dativevipathagatyai vipathagataye vipathagatibhyām vipathagatibhyaḥ
Ablativevipathagatyāḥ vipathagateḥ vipathagatibhyām vipathagatibhyaḥ
Genitivevipathagatyāḥ vipathagateḥ vipathagatyoḥ vipathagatīnām
Locativevipathagatyām vipathagatau vipathagatyoḥ vipathagatiṣu

Compound vipathagati -

Adverb -vipathagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria