सुबन्तावली ?विपथगति

Roma

स्त्रीएकद्विबहु
प्रथमाविपथगतिः विपथगती विपथगतयः
सम्बोधनम्विपथगते विपथगती विपथगतयः
द्वितीयाविपथगतिम् विपथगती विपथगतीः
तृतीयाविपथगत्या विपथगतिभ्याम् विपथगतिभिः
चतुर्थीविपथगत्यै विपथगतये विपथगतिभ्याम् विपथगतिभ्यः
पञ्चमीविपथगत्याः विपथगतेः विपथगतिभ्याम् विपथगतिभ्यः
षष्ठीविपथगत्याः विपथगतेः विपथगत्योः विपथगतीनाम्
सप्तमीविपथगत्याम् विपथगतौ विपथगत्योः विपथगतिषु

समास विपथगति

अव्यय ॰विपथगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria