Declension table of viparyasta

Deva

NeuterSingularDualPlural
Nominativeviparyastam viparyaste viparyastāni
Vocativeviparyasta viparyaste viparyastāni
Accusativeviparyastam viparyaste viparyastāni
Instrumentalviparyastena viparyastābhyām viparyastaiḥ
Dativeviparyastāya viparyastābhyām viparyastebhyaḥ
Ablativeviparyastāt viparyastābhyām viparyastebhyaḥ
Genitiveviparyastasya viparyastayoḥ viparyastānām
Locativeviparyaste viparyastayoḥ viparyasteṣu

Compound viparyasta -

Adverb -viparyastam -viparyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria