Declension table of viparyasta

Deva

MasculineSingularDualPlural
Nominativeviparyastaḥ viparyastau viparyastāḥ
Vocativeviparyasta viparyastau viparyastāḥ
Accusativeviparyastam viparyastau viparyastān
Instrumentalviparyastena viparyastābhyām viparyastaiḥ viparyastebhiḥ
Dativeviparyastāya viparyastābhyām viparyastebhyaḥ
Ablativeviparyastāt viparyastābhyām viparyastebhyaḥ
Genitiveviparyastasya viparyastayoḥ viparyastānām
Locativeviparyaste viparyastayoḥ viparyasteṣu

Compound viparyasta -

Adverb -viparyastam -viparyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria