Declension table of viparyāsita

Deva

NeuterSingularDualPlural
Nominativeviparyāsitam viparyāsite viparyāsitāni
Vocativeviparyāsita viparyāsite viparyāsitāni
Accusativeviparyāsitam viparyāsite viparyāsitāni
Instrumentalviparyāsitena viparyāsitābhyām viparyāsitaiḥ
Dativeviparyāsitāya viparyāsitābhyām viparyāsitebhyaḥ
Ablativeviparyāsitāt viparyāsitābhyām viparyāsitebhyaḥ
Genitiveviparyāsitasya viparyāsitayoḥ viparyāsitānām
Locativeviparyāsite viparyāsitayoḥ viparyāsiteṣu

Compound viparyāsita -

Adverb -viparyāsitam -viparyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria