Declension table of viparyāsita

Deva

MasculineSingularDualPlural
Nominativeviparyāsitaḥ viparyāsitau viparyāsitāḥ
Vocativeviparyāsita viparyāsitau viparyāsitāḥ
Accusativeviparyāsitam viparyāsitau viparyāsitān
Instrumentalviparyāsitena viparyāsitābhyām viparyāsitaiḥ
Dativeviparyāsitāya viparyāsitābhyām viparyāsitebhyaḥ
Ablativeviparyāsitāt viparyāsitābhyām viparyāsitebhyaḥ
Genitiveviparyāsitasya viparyāsitayoḥ viparyāsitānām
Locativeviparyāsite viparyāsitayoḥ viparyāsiteṣu

Compound viparyāsita -

Adverb -viparyāsitam -viparyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria