Declension table of viparivartana

Deva

MasculineSingularDualPlural
Nominativeviparivartanaḥ viparivartanau viparivartanāḥ
Vocativeviparivartana viparivartanau viparivartanāḥ
Accusativeviparivartanam viparivartanau viparivartanān
Instrumentalviparivartanena viparivartanābhyām viparivartanaiḥ
Dativeviparivartanāya viparivartanābhyām viparivartanebhyaḥ
Ablativeviparivartanāt viparivartanābhyām viparivartanebhyaḥ
Genitiveviparivartanasya viparivartanayoḥ viparivartanānām
Locativeviparivartane viparivartanayoḥ viparivartaneṣu

Compound viparivartana -

Adverb -viparivartanam -viparivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria