Declension table of viparītakhyāti

Deva

FeminineSingularDualPlural
Nominativeviparītakhyātiḥ viparītakhyātī viparītakhyātayaḥ
Vocativeviparītakhyāte viparītakhyātī viparītakhyātayaḥ
Accusativeviparītakhyātim viparītakhyātī viparītakhyātīḥ
Instrumentalviparītakhyātyā viparītakhyātibhyām viparītakhyātibhiḥ
Dativeviparītakhyātyai viparītakhyātaye viparītakhyātibhyām viparītakhyātibhyaḥ
Ablativeviparītakhyātyāḥ viparītakhyāteḥ viparītakhyātibhyām viparītakhyātibhyaḥ
Genitiveviparītakhyātyāḥ viparītakhyāteḥ viparītakhyātyoḥ viparītakhyātīnām
Locativeviparītakhyātyām viparītakhyātau viparītakhyātyoḥ viparītakhyātiṣu

Compound viparītakhyāti -

Adverb -viparītakhyāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria