Declension table of viparītagati

Deva

MasculineSingularDualPlural
Nominativeviparītagatiḥ viparītagatī viparītagatayaḥ
Vocativeviparītagate viparītagatī viparītagatayaḥ
Accusativeviparītagatim viparītagatī viparītagatīn
Instrumentalviparītagatinā viparītagatibhyām viparītagatibhiḥ
Dativeviparītagataye viparītagatibhyām viparītagatibhyaḥ
Ablativeviparītagateḥ viparītagatibhyām viparītagatibhyaḥ
Genitiveviparītagateḥ viparītagatyoḥ viparītagatīnām
Locativeviparītagatau viparītagatyoḥ viparītagatiṣu

Compound viparītagati -

Adverb -viparītagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria