Declension table of viparītagati

Deva

FeminineSingularDualPlural
Nominativeviparītagatiḥ viparītagatī viparītagatayaḥ
Vocativeviparītagate viparītagatī viparītagatayaḥ
Accusativeviparītagatim viparītagatī viparītagatīḥ
Instrumentalviparītagatyā viparītagatibhyām viparītagatibhiḥ
Dativeviparītagatyai viparītagataye viparītagatibhyām viparītagatibhyaḥ
Ablativeviparītagatyāḥ viparītagateḥ viparītagatibhyām viparītagatibhyaḥ
Genitiveviparītagatyāḥ viparītagateḥ viparītagatyoḥ viparītagatīnām
Locativeviparītagatyām viparītagatau viparītagatyoḥ viparītagatiṣu

Compound viparītagati -

Adverb -viparītagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria