सुबन्तावली विपरीतचित्त

Roma

पुमान्एकद्विबहु
प्रथमाविपरीतचित्तः विपरीतचित्तौ विपरीतचित्ताः
सम्बोधनम्विपरीतचित्त विपरीतचित्तौ विपरीतचित्ताः
द्वितीयाविपरीतचित्तम् विपरीतचित्तौ विपरीतचित्तान्
तृतीयाविपरीतचित्तेन विपरीतचित्ताभ्याम् विपरीतचित्तैः विपरीतचित्तेभिः
चतुर्थीविपरीतचित्ताय विपरीतचित्ताभ्याम् विपरीतचित्तेभ्यः
पञ्चमीविपरीतचित्तात् विपरीतचित्ताभ्याम् विपरीतचित्तेभ्यः
षष्ठीविपरीतचित्तस्य विपरीतचित्तयोः विपरीतचित्तानाम्
सप्तमीविपरीतचित्ते विपरीतचित्तयोः विपरीतचित्तेषु

समास विपरीतचित्त

अव्यय ॰विपरीतचित्तम् ॰विपरीतचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria