Declension table of viparīta

Deva

MasculineSingularDualPlural
Nominativeviparītaḥ viparītau viparītāḥ
Vocativeviparīta viparītau viparītāḥ
Accusativeviparītam viparītau viparītān
Instrumentalviparītena viparītābhyām viparītaiḥ viparītebhiḥ
Dativeviparītāya viparītābhyām viparītebhyaḥ
Ablativeviparītāt viparītābhyām viparītebhyaḥ
Genitiveviparītasya viparītayoḥ viparītānām
Locativeviparīte viparītayoḥ viparīteṣu

Compound viparīta -

Adverb -viparītam -viparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria