Declension table of vipariṇata

Deva

NeuterSingularDualPlural
Nominativevipariṇatam vipariṇate vipariṇatāni
Vocativevipariṇata vipariṇate vipariṇatāni
Accusativevipariṇatam vipariṇate vipariṇatāni
Instrumentalvipariṇatena vipariṇatābhyām vipariṇataiḥ
Dativevipariṇatāya vipariṇatābhyām vipariṇatebhyaḥ
Ablativevipariṇatāt vipariṇatābhyām vipariṇatebhyaḥ
Genitivevipariṇatasya vipariṇatayoḥ vipariṇatānām
Locativevipariṇate vipariṇatayoḥ vipariṇateṣu

Compound vipariṇata -

Adverb -vipariṇatam -vipariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria