Declension table of vipariṇata

Deva

MasculineSingularDualPlural
Nominativevipariṇataḥ vipariṇatau vipariṇatāḥ
Vocativevipariṇata vipariṇatau vipariṇatāḥ
Accusativevipariṇatam vipariṇatau vipariṇatān
Instrumentalvipariṇatena vipariṇatābhyām vipariṇataiḥ
Dativevipariṇatāya vipariṇatābhyām vipariṇatebhyaḥ
Ablativevipariṇatāt vipariṇatābhyām vipariṇatebhyaḥ
Genitivevipariṇatasya vipariṇatayoḥ vipariṇatānām
Locativevipariṇate vipariṇatayoḥ vipariṇateṣu

Compound vipariṇata -

Adverb -vipariṇatam -vipariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria