Declension table of vipariṇamana

Deva

NeuterSingularDualPlural
Nominativevipariṇamanam vipariṇamane vipariṇamanāni
Vocativevipariṇamana vipariṇamane vipariṇamanāni
Accusativevipariṇamanam vipariṇamane vipariṇamanāni
Instrumentalvipariṇamanena vipariṇamanābhyām vipariṇamanaiḥ
Dativevipariṇamanāya vipariṇamanābhyām vipariṇamanebhyaḥ
Ablativevipariṇamanāt vipariṇamanābhyām vipariṇamanebhyaḥ
Genitivevipariṇamanasya vipariṇamanayoḥ vipariṇamanānām
Locativevipariṇamane vipariṇamanayoḥ vipariṇamaneṣu

Compound vipariṇamana -

Adverb -vipariṇamanam -vipariṇamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria