Declension table of vipakṣatva

Deva

NeuterSingularDualPlural
Nominativevipakṣatvam vipakṣatve vipakṣatvāni
Vocativevipakṣatva vipakṣatve vipakṣatvāni
Accusativevipakṣatvam vipakṣatve vipakṣatvāni
Instrumentalvipakṣatvena vipakṣatvābhyām vipakṣatvaiḥ
Dativevipakṣatvāya vipakṣatvābhyām vipakṣatvebhyaḥ
Ablativevipakṣatvāt vipakṣatvābhyām vipakṣatvebhyaḥ
Genitivevipakṣatvasya vipakṣatvayoḥ vipakṣatvānām
Locativevipakṣatve vipakṣatvayoḥ vipakṣatveṣu

Compound vipakṣatva -

Adverb -vipakṣatvam -vipakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria