सुबन्तावली ?विपद्गताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विपद्गता | विपद्गते | विपद्गताः |
सम्बोधनम् | विपद्गते | विपद्गते | विपद्गताः |
द्वितीया | विपद्गताम् | विपद्गते | विपद्गताः |
तृतीया | विपद्गतया | विपद्गताभ्याम् | विपद्गताभिः |
चतुर्थी | विपद्गतायै | विपद्गताभ्याम् | विपद्गताभ्यः |
पञ्चमी | विपद्गतायाः | विपद्गताभ्याम् | विपद्गताभ्यः |
षष्ठी | विपद्गतायाः | विपद्गतयोः | विपद्गतानाम् |
सप्तमी | विपद्गतायाम् | विपद्गतयोः | विपद्गतासु |