Declension table of ?vipadgatā

Deva

FeminineSingularDualPlural
Nominativevipadgatā vipadgate vipadgatāḥ
Vocativevipadgate vipadgate vipadgatāḥ
Accusativevipadgatām vipadgate vipadgatāḥ
Instrumentalvipadgatayā vipadgatābhyām vipadgatābhiḥ
Dativevipadgatāyai vipadgatābhyām vipadgatābhyaḥ
Ablativevipadgatāyāḥ vipadgatābhyām vipadgatābhyaḥ
Genitivevipadgatāyāḥ vipadgatayoḥ vipadgatānām
Locativevipadgatāyām vipadgatayoḥ vipadgatāsu

Adverb -vipadgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria