Declension table of ?vipadākrānta

Deva

MasculineSingularDualPlural
Nominativevipadākrāntaḥ vipadākrāntau vipadākrāntāḥ
Vocativevipadākrānta vipadākrāntau vipadākrāntāḥ
Accusativevipadākrāntam vipadākrāntau vipadākrāntān
Instrumentalvipadākrāntena vipadākrāntābhyām vipadākrāntaiḥ vipadākrāntebhiḥ
Dativevipadākrāntāya vipadākrāntābhyām vipadākrāntebhyaḥ
Ablativevipadākrāntāt vipadākrāntābhyām vipadākrāntebhyaḥ
Genitivevipadākrāntasya vipadākrāntayoḥ vipadākrāntānām
Locativevipadākrānte vipadākrāntayoḥ vipadākrānteṣu

Compound vipadākrānta -

Adverb -vipadākrāntam -vipadākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria