सुबन्तावली ?विपदाक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाविपदाक्रान्तः विपदाक्रान्तौ विपदाक्रान्ताः
सम्बोधनम्विपदाक्रान्त विपदाक्रान्तौ विपदाक्रान्ताः
द्वितीयाविपदाक्रान्तम् विपदाक्रान्तौ विपदाक्रान्तान्
तृतीयाविपदाक्रान्तेन विपदाक्रान्ताभ्याम् विपदाक्रान्तैः विपदाक्रान्तेभिः
चतुर्थीविपदाक्रान्ताय विपदाक्रान्ताभ्याम् विपदाक्रान्तेभ्यः
पञ्चमीविपदाक्रान्तात् विपदाक्रान्ताभ्याम् विपदाक्रान्तेभ्यः
षष्ठीविपदाक्रान्तस्य विपदाक्रान्तयोः विपदाक्रान्तानाम्
सप्तमीविपदाक्रान्ते विपदाक्रान्तयोः विपदाक्रान्तेषु

समास विपदाक्रान्त

अव्यय ॰विपदाक्रान्तम् ॰विपदाक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria