Declension table of vipāśana

Deva

NeuterSingularDualPlural
Nominativevipāśanam vipāśane vipāśanāni
Vocativevipāśana vipāśane vipāśanāni
Accusativevipāśanam vipāśane vipāśanāni
Instrumentalvipāśanena vipāśanābhyām vipāśanaiḥ
Dativevipāśanāya vipāśanābhyām vipāśanebhyaḥ
Ablativevipāśanāt vipāśanābhyām vipāśanebhyaḥ
Genitivevipāśanasya vipāśanayoḥ vipāśanānām
Locativevipāśane vipāśanayoḥ vipāśaneṣu

Compound vipāśana -

Adverb -vipāśanam -vipāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria