Declension table of vipāta

Deva

MasculineSingularDualPlural
Nominativevipātaḥ vipātau vipātāḥ
Vocativevipāta vipātau vipātāḥ
Accusativevipātam vipātau vipātān
Instrumentalvipātena vipātābhyām vipātaiḥ vipātebhiḥ
Dativevipātāya vipātābhyām vipātebhyaḥ
Ablativevipātāt vipātābhyām vipātebhyaḥ
Genitivevipātasya vipātayoḥ vipātānām
Locativevipāte vipātayoḥ vipāteṣu

Compound vipāta -

Adverb -vipātam -vipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria