Declension table of vipākaśruta

Deva

NeuterSingularDualPlural
Nominativevipākaśrutam vipākaśrute vipākaśrutāni
Vocativevipākaśruta vipākaśrute vipākaśrutāni
Accusativevipākaśrutam vipākaśrute vipākaśrutāni
Instrumentalvipākaśrutena vipākaśrutābhyām vipākaśrutaiḥ
Dativevipākaśrutāya vipākaśrutābhyām vipākaśrutebhyaḥ
Ablativevipākaśrutāt vipākaśrutābhyām vipākaśrutebhyaḥ
Genitivevipākaśrutasya vipākaśrutayoḥ vipākaśrutānām
Locativevipākaśrute vipākaśrutayoḥ vipākaśruteṣu

Compound vipākaśruta -

Adverb -vipākaśrutam -vipākaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria