Declension table of viniveśin

Deva

NeuterSingularDualPlural
Nominativeviniveśi viniveśinī viniveśīni
Vocativeviniveśin viniveśi viniveśinī viniveśīni
Accusativeviniveśi viniveśinī viniveśīni
Instrumentalviniveśinā viniveśibhyām viniveśibhiḥ
Dativeviniveśine viniveśibhyām viniveśibhyaḥ
Ablativeviniveśinaḥ viniveśibhyām viniveśibhyaḥ
Genitiveviniveśinaḥ viniveśinoḥ viniveśinām
Locativeviniveśini viniveśinoḥ viniveśiṣu

Compound viniveśi -

Adverb -viniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria