Declension table of ?vinirvṛtta

Deva

MasculineSingularDualPlural
Nominativevinirvṛttaḥ vinirvṛttau vinirvṛttāḥ
Vocativevinirvṛtta vinirvṛttau vinirvṛttāḥ
Accusativevinirvṛttam vinirvṛttau vinirvṛttān
Instrumentalvinirvṛttena vinirvṛttābhyām vinirvṛttaiḥ vinirvṛttebhiḥ
Dativevinirvṛttāya vinirvṛttābhyām vinirvṛttebhyaḥ
Ablativevinirvṛttāt vinirvṛttābhyām vinirvṛttebhyaḥ
Genitivevinirvṛttasya vinirvṛttayoḥ vinirvṛttānām
Locativevinirvṛtte vinirvṛttayoḥ vinirvṛtteṣu

Compound vinirvṛtta -

Adverb -vinirvṛttam -vinirvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria