सुबन्तावली ?विनिर्वृत्त

Roma

पुमान्एकद्विबहु
प्रथमाविनिर्वृत्तः विनिर्वृत्तौ विनिर्वृत्ताः
सम्बोधनम्विनिर्वृत्त विनिर्वृत्तौ विनिर्वृत्ताः
द्वितीयाविनिर्वृत्तम् विनिर्वृत्तौ विनिर्वृत्तान्
तृतीयाविनिर्वृत्तेन विनिर्वृत्ताभ्याम् विनिर्वृत्तैः विनिर्वृत्तेभिः
चतुर्थीविनिर्वृत्ताय विनिर्वृत्ताभ्याम् विनिर्वृत्तेभ्यः
पञ्चमीविनिर्वृत्तात् विनिर्वृत्ताभ्याम् विनिर्वृत्तेभ्यः
षष्ठीविनिर्वृत्तस्य विनिर्वृत्तयोः विनिर्वृत्तानाम्
सप्तमीविनिर्वृत्ते विनिर्वृत्तयोः विनिर्वृत्तेषु

समास विनिर्वृत्त

अव्यय ॰विनिर्वृत्तम् ॰विनिर्वृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria