Declension table of ?viniṣkrāntā

Deva

FeminineSingularDualPlural
Nominativeviniṣkrāntā viniṣkrānte viniṣkrāntāḥ
Vocativeviniṣkrānte viniṣkrānte viniṣkrāntāḥ
Accusativeviniṣkrāntām viniṣkrānte viniṣkrāntāḥ
Instrumentalviniṣkrāntayā viniṣkrāntābhyām viniṣkrāntābhiḥ
Dativeviniṣkrāntāyai viniṣkrāntābhyām viniṣkrāntābhyaḥ
Ablativeviniṣkrāntāyāḥ viniṣkrāntābhyām viniṣkrāntābhyaḥ
Genitiveviniṣkrāntāyāḥ viniṣkrāntayoḥ viniṣkrāntānām
Locativeviniṣkrāntāyām viniṣkrāntayoḥ viniṣkrāntāsu

Adverb -viniṣkrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria