सुबन्तावली ?विनिष्क्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविनिष्क्रान्ता विनिष्क्रान्ते विनिष्क्रान्ताः
सम्बोधनम्विनिष्क्रान्ते विनिष्क्रान्ते विनिष्क्रान्ताः
द्वितीयाविनिष्क्रान्ताम् विनिष्क्रान्ते विनिष्क्रान्ताः
तृतीयाविनिष्क्रान्तया विनिष्क्रान्ताभ्याम् विनिष्क्रान्ताभिः
चतुर्थीविनिष्क्रान्तायै विनिष्क्रान्ताभ्याम् विनिष्क्रान्ताभ्यः
पञ्चमीविनिष्क्रान्तायाः विनिष्क्रान्ताभ्याम् विनिष्क्रान्ताभ्यः
षष्ठीविनिष्क्रान्तायाः विनिष्क्रान्तयोः विनिष्क्रान्तानाम्
सप्तमीविनिष्क्रान्तायाम् विनिष्क्रान्तयोः विनिष्क्रान्तासु

अव्यय ॰विनिष्क्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria