Declension table of vindhyavāsin

Deva

MasculineSingularDualPlural
Nominativevindhyavāsī vindhyavāsinau vindhyavāsinaḥ
Vocativevindhyavāsin vindhyavāsinau vindhyavāsinaḥ
Accusativevindhyavāsinam vindhyavāsinau vindhyavāsinaḥ
Instrumentalvindhyavāsinā vindhyavāsibhyām vindhyavāsibhiḥ
Dativevindhyavāsine vindhyavāsibhyām vindhyavāsibhyaḥ
Ablativevindhyavāsinaḥ vindhyavāsibhyām vindhyavāsibhyaḥ
Genitivevindhyavāsinaḥ vindhyavāsinoḥ vindhyavāsinām
Locativevindhyavāsini vindhyavāsinoḥ vindhyavāsiṣu

Compound vindhyavāsi -

Adverb -vindhyavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria