सुबन्तावली ?विन्ध्याद्रिवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविन्ध्याद्रिवासिनी विन्ध्याद्रिवासिन्यौ विन्ध्याद्रिवासिन्यः
सम्बोधनम्विन्ध्याद्रिवासिनि विन्ध्याद्रिवासिन्यौ विन्ध्याद्रिवासिन्यः
द्वितीयाविन्ध्याद्रिवासिनीम् विन्ध्याद्रिवासिन्यौ विन्ध्याद्रिवासिनीः
तृतीयाविन्ध्याद्रिवासिन्या विन्ध्याद्रिवासिनीभ्याम् विन्ध्याद्रिवासिनीभिः
चतुर्थीविन्ध्याद्रिवासिन्यै विन्ध्याद्रिवासिनीभ्याम् विन्ध्याद्रिवासिनीभ्यः
पञ्चमीविन्ध्याद्रिवासिन्याः विन्ध्याद्रिवासिनीभ्याम् विन्ध्याद्रिवासिनीभ्यः
षष्ठीविन्ध्याद्रिवासिन्याः विन्ध्याद्रिवासिन्योः विन्ध्याद्रिवासिनीनाम्
सप्तमीविन्ध्याद्रिवासिन्याम् विन्ध्याद्रिवासिन्योः विन्ध्याद्रिवासिनीषु

समास विन्ध्याद्रिवासिनि विन्ध्याद्रिवासिनी

अव्यय ॰विन्ध्याद्रिवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria