Declension table of ?vindhyādrivāsinī

Deva

FeminineSingularDualPlural
Nominativevindhyādrivāsinī vindhyādrivāsinyau vindhyādrivāsinyaḥ
Vocativevindhyādrivāsini vindhyādrivāsinyau vindhyādrivāsinyaḥ
Accusativevindhyādrivāsinīm vindhyādrivāsinyau vindhyādrivāsinīḥ
Instrumentalvindhyādrivāsinyā vindhyādrivāsinībhyām vindhyādrivāsinībhiḥ
Dativevindhyādrivāsinyai vindhyādrivāsinībhyām vindhyādrivāsinībhyaḥ
Ablativevindhyādrivāsinyāḥ vindhyādrivāsinībhyām vindhyādrivāsinībhyaḥ
Genitivevindhyādrivāsinyāḥ vindhyādrivāsinyoḥ vindhyādrivāsinīnām
Locativevindhyādrivāsinyām vindhyādrivāsinyoḥ vindhyādrivāsinīṣu

Compound vindhyādrivāsini - vindhyādrivāsinī -

Adverb -vindhyādrivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria