सुबन्तावली ?विन्ध्याधिवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविन्ध्याधिवासिनी विन्ध्याधिवासिन्यौ विन्ध्याधिवासिन्यः
सम्बोधनम्विन्ध्याधिवासिनि विन्ध्याधिवासिन्यौ विन्ध्याधिवासिन्यः
द्वितीयाविन्ध्याधिवासिनीम् विन्ध्याधिवासिन्यौ विन्ध्याधिवासिनीः
तृतीयाविन्ध्याधिवासिन्या विन्ध्याधिवासिनीभ्याम् विन्ध्याधिवासिनीभिः
चतुर्थीविन्ध्याधिवासिन्यै विन्ध्याधिवासिनीभ्याम् विन्ध्याधिवासिनीभ्यः
पञ्चमीविन्ध्याधिवासिन्याः विन्ध्याधिवासिनीभ्याम् विन्ध्याधिवासिनीभ्यः
षष्ठीविन्ध्याधिवासिन्याः विन्ध्याधिवासिन्योः विन्ध्याधिवासिनीनाम्
सप्तमीविन्ध्याधिवासिन्याम् विन्ध्याधिवासिन्योः विन्ध्याधिवासिनीषु

समास विन्ध्याधिवासिनि विन्ध्याधिवासिनी

अव्यय ॰विन्ध्याधिवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria