Declension table of ?vindhyādhivāsinī

Deva

FeminineSingularDualPlural
Nominativevindhyādhivāsinī vindhyādhivāsinyau vindhyādhivāsinyaḥ
Vocativevindhyādhivāsini vindhyādhivāsinyau vindhyādhivāsinyaḥ
Accusativevindhyādhivāsinīm vindhyādhivāsinyau vindhyādhivāsinīḥ
Instrumentalvindhyādhivāsinyā vindhyādhivāsinībhyām vindhyādhivāsinībhiḥ
Dativevindhyādhivāsinyai vindhyādhivāsinībhyām vindhyādhivāsinībhyaḥ
Ablativevindhyādhivāsinyāḥ vindhyādhivāsinībhyām vindhyādhivāsinībhyaḥ
Genitivevindhyādhivāsinyāḥ vindhyādhivāsinyoḥ vindhyādhivāsinīnām
Locativevindhyādhivāsinyām vindhyādhivāsinyoḥ vindhyādhivāsinīṣu

Compound vindhyādhivāsini - vindhyādhivāsinī -

Adverb -vindhyādhivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria