सुबन्तावली विनयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनयवत् विनयवन्ती विनयवती विनयवन्ति
सम्बोधनम्विनयवत् विनयवन्ती विनयवती विनयवन्ति
द्वितीयाविनयवत् विनयवन्ती विनयवती विनयवन्ति
तृतीयाविनयवता विनयवद्भ्याम् विनयवद्भिः
चतुर्थीविनयवते विनयवद्भ्याम् विनयवद्भ्यः
पञ्चमीविनयवतः विनयवद्भ्याम् विनयवद्भ्यः
षष्ठीविनयवतः विनयवतोः विनयवताम्
सप्तमीविनयवति विनयवतोः विनयवत्सु

अव्यय ॰विनयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria