सुबन्तावली ?विनयस्वामिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविनयस्वामिनी विनयस्वामिन्यौ विनयस्वामिन्यः
सम्बोधनम्विनयस्वामिनि विनयस्वामिन्यौ विनयस्वामिन्यः
द्वितीयाविनयस्वामिनीम् विनयस्वामिन्यौ विनयस्वामिनीः
तृतीयाविनयस्वामिन्या विनयस्वामिनीभ्याम् विनयस्वामिनीभिः
चतुर्थीविनयस्वामिन्यै विनयस्वामिनीभ्याम् विनयस्वामिनीभ्यः
पञ्चमीविनयस्वामिन्याः विनयस्वामिनीभ्याम् विनयस्वामिनीभ्यः
षष्ठीविनयस्वामिन्याः विनयस्वामिन्योः विनयस्वामिनीनाम्
सप्तमीविनयस्वामिन्याम् विनयस्वामिन्योः विनयस्वामिनीषु

समास विनयस्वामिनि विनयस्वामिनी

अव्यय ॰विनयस्वामिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria