Declension table of ?vinayasvāminī

Deva

FeminineSingularDualPlural
Nominativevinayasvāminī vinayasvāminyau vinayasvāminyaḥ
Vocativevinayasvāmini vinayasvāminyau vinayasvāminyaḥ
Accusativevinayasvāminīm vinayasvāminyau vinayasvāminīḥ
Instrumentalvinayasvāminyā vinayasvāminībhyām vinayasvāminībhiḥ
Dativevinayasvāminyai vinayasvāminībhyām vinayasvāminībhyaḥ
Ablativevinayasvāminyāḥ vinayasvāminībhyām vinayasvāminībhyaḥ
Genitivevinayasvāminyāḥ vinayasvāminyoḥ vinayasvāminīnām
Locativevinayasvāminyām vinayasvāminyoḥ vinayasvāminīṣu

Compound vinayasvāmini - vinayasvāminī -

Adverb -vinayasvāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria