Declension table of vinayana

Deva

NeuterSingularDualPlural
Nominativevinayanam vinayane vinayanāni
Vocativevinayana vinayane vinayanāni
Accusativevinayanam vinayane vinayanāni
Instrumentalvinayanena vinayanābhyām vinayanaiḥ
Dativevinayanāya vinayanābhyām vinayanebhyaḥ
Ablativevinayanāt vinayanābhyām vinayanebhyaḥ
Genitivevinayanasya vinayanayoḥ vinayanānām
Locativevinayane vinayanayoḥ vinayaneṣu

Compound vinayana -

Adverb -vinayanam -vinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria