सुबन्तावली ?विनयग्राहिन्

Roma

पुमान्एकद्विबहु
प्रथमाविनयग्राही विनयग्राहिणौ विनयग्राहिणः
सम्बोधनम्विनयग्राहिन् विनयग्राहिणौ विनयग्राहिणः
द्वितीयाविनयग्राहिणम् विनयग्राहिणौ विनयग्राहिणः
तृतीयाविनयग्राहिणा विनयग्राहिभ्याम् विनयग्राहिभिः
चतुर्थीविनयग्राहिणे विनयग्राहिभ्याम् विनयग्राहिभ्यः
पञ्चमीविनयग्राहिणः विनयग्राहिभ्याम् विनयग्राहिभ्यः
षष्ठीविनयग्राहिणः विनयग्राहिणोः विनयग्राहिणाम्
सप्तमीविनयग्राहिणि विनयग्राहिणोः विनयग्राहिषु

समास विनयग्राहि

अव्यय ॰विनयग्राहि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria