Declension table of ?vinayagrāhin

Deva

MasculineSingularDualPlural
Nominativevinayagrāhī vinayagrāhiṇau vinayagrāhiṇaḥ
Vocativevinayagrāhin vinayagrāhiṇau vinayagrāhiṇaḥ
Accusativevinayagrāhiṇam vinayagrāhiṇau vinayagrāhiṇaḥ
Instrumentalvinayagrāhiṇā vinayagrāhibhyām vinayagrāhibhiḥ
Dativevinayagrāhiṇe vinayagrāhibhyām vinayagrāhibhyaḥ
Ablativevinayagrāhiṇaḥ vinayagrāhibhyām vinayagrāhibhyaḥ
Genitivevinayagrāhiṇaḥ vinayagrāhiṇoḥ vinayagrāhiṇām
Locativevinayagrāhiṇi vinayagrāhiṇoḥ vinayagrāhiṣu

Compound vinayagrāhi -

Adverb -vinayagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria